Page Title Image
ISSN: 0976-3953    |    RNI Reg. KERBIL/2006/21323    |   DOI: 10.62705

Articles Details

OPEN ACCESS    PEER-REVIEWED
Original Study | Published: December 07, 2023
शास्त्रीयविचारपद्धतौ अनुमानप्रमाणस्य उपयोगः
Karthik Sharma K , , , ,
DOI: 10.62705/sjrs.2023.01.25
ABSTRACT
प्रमाणानां मध्ये अनुमानप्रमाणम् अत्यन्तं प्राधान्यम् आवहति । सर्वेषु आस्तिकदर्शनेषु अनुमानप्रमाणस्य अतिगम्भीरतया  निरूपणम् कृतम् अस्ति । शास्त्रीयविचारः अस्माभिः लोके दर्शनेषु च कर्तव्यः भवति । अस्मिन् प्रबन्धे लोके क्रियमाणे विचारे दर्शने च क्रियमाणे विचारः अनुमानप्रमाणस्य कथमुपयोगः इत्येतत् प्रदर्श्यते ।   

Keywords

अनुमानप्रमाणम्, अनुमानम्, शास्त्रम्, उपयोगः, प्रमाणम्, तर्कः, युक्तिः

Download Full Text View Full Text
img © 2020,Karthik Sharma K , , , ,

img How to cite this article: Karthik Sharma K , , , , (2021).   शास्त्रीयविचारपद्धतौ अनुमानप्रमाणस्य उपयोगः ,   17 (1) DOI:  https://doi.org/10.62705/sjrs.2023.01.25

img Received: November 16, 2023; Accepted: December 07, 2023;
Responding Author Information
Karthik Sharma K , krishnankaviyappilly@gmail.com
Article Overview
ISSN 2348-5396    DOI: 10.62705/sjrs.2023.01.25    Download: 226    View: 1
Published in Volume 17, Issue 1, OCTOBER - DECEMBER, 2023